B 484-1 Śabdenduśekharavyākhyā
Manuscript culture infobox
Filmed in: B 484/1
Title: Śabdenduśekharavyākhyā
Dimensions: 25.0 x 11.0 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/3734
Remarks:
Reel No. B 484/1
Inventory No. New
Title Śabdenduśekharavyākhyā
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Binding Hole(s)
Folios 305
Lines per Folio 10
Foliation figures on both margins on the verso, in the left without abbreviation and in the right under the word śrīrāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/3734
Manuscript Features
On the front cover-leaf is written: cidasthimālā śabdenduśekharavyākhyā vaidyanāthapāyaguṇḍakṛtā
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīgurubhyo namaḥ |
nirādhārādhāraṃ nikhilajagatāṃ pāram udadher
bhavasya prākāraṃ vimalasukhalakṣmyāḥ suruciraṃ
ciraṃ dharaṃ dhāraṃ manasi gurugīrvāṇakṛpayā
paraṃ vaṃde vaṃḍe hariharam ahaṃ śrīkaravaraṃ 1
natvā guruvaidyanāthaḥ pāyaguṃḍākhakovṛtiṃ
cidasthipnālāṃ(!) tanute laghuśabdeṃduśekhare 2
graṃthasamāsyādipratibaṃdhakaduritaśamanāya samucitasveṣṭadevatānatyātmakaṃ mamgalam ācaran śiṣayaśikṣāyai
vyākhyātṛṇām amuṣaṃgato maṃgalāpaca nibadhnāti | (fol. 1v1–4)
End
ata āha śaktīti kālādhvanor iti bhāvaḥ yathāśrutāsaṃgater āha karttarīti tataḥ ka‥ttarapadalope ca tat siddhi⟨ṃ⟩r iti
bhāvaḥ prāptāyāṃ tadapavādatyeti śeṣaḥ aṃśe mūlādyasaṃgatim āha tad iti karttur ity uktiphalam āha karmaṇīti spaṣṭaṃ
ced adhikam iti sūtre bhāṣye tiṅ tapareya(!) cchabde phalam āhātreti padatra(!) sāmānādhikariṣyatītyatrety arthaḥ
vatvam iti vivaraṇasvareṇeti bhāvaḥ || (fol. 305v4–7)
Colophon
iti vibhaktyarthāḥ || (fol. 305v7)
Microfilm Details
Reel No. B 484/1
Date of Filming 22-05-1913
Exposures 313
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 30-08-2011
Bibliography