B 484-1 Śabdenduśekharavyākhyā

Manuscript culture infobox

Filmed in: B 484/1
Title: Śabdenduśekharavyākhyā
Dimensions: 25.0 x 11.0 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/3734
Remarks:


Reel No. B 484/1

Inventory No. New

Title Śabdenduśekharavyākhyā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 305

Lines per Folio 10

Foliation figures on both margins on the verso, in the left without abbreviation and in the right under the word śrīrāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/3734

Manuscript Features

On the front cover-leaf is written: cidasthimālā śabdenduśekharavyākhyā vaidyanāthapāyaguṇḍakṛtā

Excerpts

Beginning

śrīgaṇeśāya namaḥ


śrīgurubhyo namaḥ |


nirādhārādhāraṃ nikhilajagatāṃ pāram udadher

bhavasya prākāraṃ vimalasukhalakṣmyāḥ suruciraṃ

ciraṃ dharaṃ dhāraṃ manasi gurugīrvāṇakṛpayā

paraṃ vaṃde vaṃḍe hariharam ahaṃ śrīkaravaraṃ 1


natvā guruvaidyanāthaḥ pāyaguṃḍākhakovṛtiṃ

cidasthipnālāṃ(!) tanute laghuśabdeṃduśekhare 2


graṃthasamāsyādipratibaṃdhakaduritaśamanāya samucitasveṣṭadevatānatyātmakaṃ mamgalam ācaran śiṣayaśikṣāyai

vyākhyātṛṇām amuṣaṃgato maṃgalāpaca nibadhnāti | (fol. 1v1–4)



End

ata āha śaktīti kālādhvanor iti bhāvaḥ yathāśrutāsaṃgater āha karttarīti tataḥ ka‥ttarapadalope ca tat siddhi⟨ṃ⟩r iti

bhāvaḥ prāptāyāṃ tadapavādatyeti śeṣaḥ aṃśe mūlādyasaṃgatim āha tad iti karttur ity uktiphalam āha karmaṇīti spaṣṭaṃ

ced adhikam iti sūtre bhāṣye tiṅ tapareya(!) cchabde phalam āhātreti padatra(!) sāmānādhikariṣyatītyatrety arthaḥ

vatvam iti vivaraṇasvareṇeti bhāvaḥ || (fol. 305v4–7)


Colophon

iti vibhaktyarthāḥ || (fol. 305v7)

Microfilm Details

Reel No. B 484/1

Date of Filming 22-05-1913

Exposures 313

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 30-08-2011

Bibliography